उच्चैः रक्तचापः १ प्रभावितः भवति । अमेरिकादेशे ३ प्रौढेषु यदा कस्यचित् व्यक्तिस्य रक्तचापः अधिकः भवति तदा धमनियोंद्वारा रक्तप्रवाहः सामान्यतः अधिकः भवति । उच्चरक्तचापस्य निवारणस्य चिकित्सायाः च उपायाः सन्ति । भवतः जीवनशैल्याः आरम्भः भवति। नियमितरूपेण व्यायामेन भवतः हृदयं स्वस्थं भवति तथा च तनावस्य स्तरः न्यूनः भविष्यति। इसके अितिरक्त, ध्यान, योग, जर्नलिंग जैसी मनःसन्तोंस क्रियाएँ तनाव को कम करने में सहायक हो सकती है।
निर्जलीकरणं रक्तचापं च
जलयुक्तं स्थापयितुं महत्त्वपूर्णं भवति।यदा शरीरस्य निर्जलीकरणं भवति तदा हृदयेन अधिकबलस्य उपयोगः करणीयः तथा च सम्पूर्णे शरीरे रक्तं वितरितुं कठिनतरं पम्पं करणीयम्। ऊतक-अङ्ग-पर्यन्तं रक्तस्य कृते अधिकं परिश्रमः आवश्यकः भवति । निर्जलीकरणस्य परिणामः रक्तस्य न्यूनता भवति येन हृदयस्य गतिः रक्तचापः च वर्धते।3.3.
जलस्य हृदयस्य च स्वास्थ्यस्य
विटामिनं खनिजं च यथा कैल्शियमं, मैग्नीशियमं च रक्तचापं न्यूनीकर्तुं ज्ञायते । एकस्मिन् अध्ययने बाङ्गलादेशे कृतायां अध्ययनेन ज्ञातं यत् भवतः जले कैल्शियमं मैग्नीशियमं च योजयित्वा रक्तचापस्य न्यूनीकरणे सहायकं भवितुम् अर्हति । एतानि धातुपदार्थानि जलद्वारा सेवनेन शरीरं तान् अधिकसुलभतया अवशोषयितुं शक्नोति ।
अनुशंसितजलसेवनं
सामान्यतया, अष्टौ ८ औंसजलं प्रतिदिनं पिबितुं अनुशंसितम् अस्ति। इदं महत्त्वपूर्णं यत् केचन आहाराः, यथा फलानि शाकानि च, जलं अपि भवति । अधिकविशिष्टमार्गदर्शिकाः सन्ति:5
महिलानां कृते: प्रायः 11 कप (2.7 लीटर अथवा प्रायः 91 औंस) दैनिकद्रवसेवनम् (एतत् सर्वं पेयम्, जलं च समाविष्टम् अस्ति यस्मिन् जलं भवति)।
पुरुषाणां कृते: प्रायः १५.५ कपाः (३.७ लीटराः अथवा प्रायः १२५ औंस) कुलदैनिकद्रवसेवनं (जलयुक्ताः सर्वे पेयाः खाद्यानि च समाविष्टाः सन्ति) ।