ई-मेलः : १. marketing@sejoy.com
Please Choose Your Language
चिकित्सा उपकरण अग्रणी निर्माता
गृहम्‌ » ब्लॉग्स् » दैनिक समाचार एवं स्वस्थ युक्ती » उच्चरक्तचापः केषां नेत्ररोगाणां कारणं भवितुम् अर्हति ?कथं च तेषां निवारणं करणीयम् ?

उच्चरक्तचापः केषां नेत्ररोगाणां कारणं भवितुम् अर्हति ?कथं च तेषां निवारणं करणीयम् ?

दृश्य: 0     लेखक: साइट सम्पादक प्रकाशन समय: 2023-06-06 उत्पत्ति: क्षेत्र

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

अद्य (जून-मासस्य ६ दिनाङ्के) २८तमः राष्ट्रियः 'नेत्र-संरक्षण-दिवसः' अस्ति ।

बालकानां कृते नेत्रदृष्टेः रक्षणं, दूरदर्शनस्य निवारणं च बाल्यकाले अतीव महत्त्वपूर्णः पाठः अस्ति ।विशेषज्ञाः मातापितरौ स्मारयन्ति यत् ते दैनन्दिनजीवने स्वसन्ततिनां अशुद्धं उपविष्टस्य मुद्रां शीघ्रमेव सम्यक् कुर्वन्तु, अपि च महत्त्वपूर्णं यत्, स्वबालानां इलेक्ट्रॉनिक-उत्पादानाम् दीर्घकालं यावत् निकटतया च उपयोगं नियन्त्रयन्तु, स्वसन्ततिभ्यः बहिः शारीरिकव्यायामं कर्तुं, पर्याप्तनिद्रां सुनिश्चित्य, पर्याप्तं भोजनं च खादितुम् आग्रहं कुर्वन्ति यत् तेषां नेत्रेभ्यः हितकरं भवति।

 

स्वस्थवयस्कानाम् कृते अपि अस्माभिः इलेक्ट्रॉनिक-उत्पादानाम् आकर्षणं कृत्वा अधिकं व्यायामः करणीयः ।

 

उच्चरक्तचापयुक्तसमूहस्य कृते अस्माभिः उच्चरक्तचापस्य जटिलतायाः कारणेन नेत्रक्षतिः परिहर्तव्या ।

 

उच्चरक्तचापस्य सर्वाधिकं हानिः तस्य जटिलतायाः कारणात् भवति ।दीर्घकालीन अनियंत्रितरक्तचापः हृदयस्नायुरोधः, आघातः, वृक्करोगः इत्यादीनि विविधानि जटिलतानि उत्पद्यन्ते ।वस्तुतः उच्चरक्तचापः नेत्राणां स्वास्थ्याय अपि खतरान् जनयितुं शक्नोति ।तथ्याङ्कानुसारं यदि रक्तचापनियन्त्रणं दुर्बलं भवति तर्हि ७०% रोगिणां फण्डस्-क्षतानां विकासः भविष्यति ।

 

उच्चरक्तचापः केषां नेत्ररोगाणां कारणं भवितुम् अर्हति ?

बहवः उच्चरक्तचापयुक्ताः रोगिणः केवलं रक्तचापस्य नियन्त्रणार्थं औषधं सेवितुं जानन्ति, परन्तु उच्चरक्तचापः नेत्रक्षतिं अपि जनयितुं शक्नोति इति कदापि न चिन्तितवन्तः, अतः ते कदापि नेत्रचिकित्सकस्य चिकित्सां न प्राप्तवन्तः, नेत्रस्य कोण्डस्य परीक्षणं वा न कृतवन्तः

 

यथा यथा उच्चरक्तचापस्य प्रगतिः वर्धते तथा तथा दीर्घकालीनदीर्घकालीन उच्चरक्तचापरोगिणः प्रणालीगतधमनीक्षतानां कारणं भवितुम् अर्हन्ति ।दुर्बलप्रणालीगतनियन्त्रणेन सह दीर्घकालीनः उच्चरक्तचापः उच्चरक्तचापस्य रेटिनोपैथीं जनयितुं शक्नोति, तथैव नेत्रयोः उपनेत्रपटलस्य रक्तस्रावस्य सूक्ष्मधमनीविस्फारस्य परिवर्तनं च कर्तुं शक्नोति

 

उच्चरक्तचापयुक्तनेत्ररोगस्य निवारणम्

 

l उच्चरक्तचापयुक्तानां रोगिणां नेत्रस्य फण्डस्य प्रतिवर्षं जाँचः करणीयः

 

उच्चरक्तचापस्य निदानं जातं चेत् तत्क्षणमेव फण्डसस्य परीक्षणं करणीयम् ।यदि उच्चरक्तचापस्य रेटिनोपैथी नास्ति तर्हि प्रतिवर्षं फण्डसस्य पुनः परीक्षणं करणीयम्, प्रथमं प्रत्यक्षं फण्डोस्कोपिक् परीक्षणं च कर्तुं शक्यते ।वर्षत्रयाधिकं उच्चरक्तचापस्य इतिहासं येषां रोगिणां भवति, विशेषतः येषां रक्तचापनियन्त्रणं आदर्शं नास्ति, तेषां कृते फण्डस्क्षतानां शीघ्रं पत्ताङ्गीकरणं चिकित्सा च कर्तुं वार्षिकं निधिपरीक्षा करणीयम्

 

l उच्चरक्तचापस्य नेत्ररोगस्य च निवारणाय चत्वारि बिन्दवः

 

यद्यपि उच्चरक्तचापः नेत्रेभ्यः हानिकारकः भवितुम् अर्हति तथापि अधिकं चिन्ता न कुर्वन्तु ।यदि अधिकांशस्य उच्चरक्तचापरोगिणां रक्तचापः आदर्शपरिधिमध्ये स्थिरः च भवति तर्हि उच्चरक्तचापयुक्तस्य नेत्ररोगस्य निवारणे पुनर्प्राप्ते च महत्त्वपूर्णः प्रभावः भवतिनिवारणस्य दृष्ट्या निम्नलिखितचत्वारि बिन्दवः अवलोकयितुं शक्यन्ते ।

 

1. रक्तचापस्य नियन्त्रणम्

 

शोभन रक्तचापनियन्त्रणेन फण्डसक्षतानां प्रकोपस्य दरं न्यूनीकर्तुं शक्यते ।अतः उच्चरक्तचापनिवारकौषधानां प्रयोगाय वैद्यस्य निर्देशस्य कठोररूपेण अनुसरणं करणीयम् ।औषधस्य अनियमितप्रयोगेन रक्तचापस्य अस्थिरता भवितुम् अर्हति, येन जटिलतायाः श्रृङ्खला भवति ।तत्सह नियमितरूपेण आवश्यकम् रक्तचापस्य निरीक्षणं कुर्वन्तु तथा च रक्तचापस्य स्थितिं शीघ्रं अवगच्छन्तु।उच्चरक्तचापयुक्ताः रोगिणः प्रतिवर्षं स्वस्य निधिपरीक्षायाः उपक्रमं कुर्वन्तु इति अनुशंसितम् ।

 

2. जीवनाभ्यासाः

 

गुरुवस्तूनाम् उत्थापनार्थं शिरः अवनतुं परिहरन्तु, कब्जस्य समये अधिकं बलं न प्रयोक्तव्यं येन फण्डस् रक्तवाहिनीषु रक्तस्रावः न भवति

 

3. आहारस्य विषये ध्यानं ददातु

 

सोडियमस्य, मेदस्य च सेवनं सीमितं कर्तुं अधिकानि शाकानि, फलानि, उच्चगुणवत्तायुक्तानि प्रोटीनयुक्तानि आहारपदार्थानि च खादन्तु ।तदतिरिक्तं धूम्रपानं मद्यपानं च त्यक्त्वा कार्यविश्रामस्य सन्तुलनं प्रति ध्यानं दत्तुं, आहारस्य विषये ध्यानं दातुं, समुचितव्यायामं कर्तुं, पर्याप्तनिद्रां स्थापयितुं, स्थिरं मनोदशां च स्थापयितुं आवश्यकम्

 

4. वजनं नियन्त्रयन्तु, अतिभारं च परिहरन्तु

 

जीवनस्य लघुविवरणेषु निपुणतां प्राप्य, स्वस्य अन्तःवस्त्रं, शर्टस्य कालरात्रिं, अत्यधिकं कठिनतया न बद्ध्वा, कण्ठं शिथिलं कृत्वा, येन भवतः मस्तिष्कं पर्याप्तं रक्तपोषणं प्राप्तुं शक्नोति।

 

Joytech healthcare भवतः स्वस्थजीवनस्य कृते गुणवत्तापूर्णानि उत्पादनानि निर्माति। गृहे उपयोगे डिजिटल रक्तचापनिरीक्षकाः भवतः उत्तमः भागीदारः भविष्यति।

 

रक्तचापस्य परिचर्या

स्वस्थ जीवन के लिए संपर्क करें

सम्बन्धित समाचार

सामग्री शून्या अस्ति!

सम्बन्धित उत्पाद

सामग्री शून्या अस्ति!

 NO.365, वुझौ रोड, झेजियांग प्रांत, हांग्जो, 311100,चीन

 सं.502, शुण्डा रोड।झेजियांग प्रान्त, हांगझौ, 311100 चीन
 

QUICK LINKS इति

PRODUCTS इति

WHATSAPP US

यूरोप मार्केट् : माइक ताओ 
+86-15058100500
एशिया एवं अफ्रीका मार्केट: एरिक यू 
+86-15958158875
उत्तर अमेरिका मार्केट: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया मार्केट: फ्रेडी फैन 
+86-18758131106
 
प्रतिलिपि अधिकार © 2023 Joytech Healthcare.सर्वाधिकार सुरक्षित।   साइटमैप  |प्रौद्योगिकी द्वारा leadong.com