अद्य (जून 6 वी) 28 वीं राष्ट्रीय 'नेत्र देखभाल दिवस है।
बालकानां कृते दृष्टिरक्षणं, मायोपिया-देशस्य निवारणं च बाल्यकाले अतीव महत्त्वपूर्णं पाठम् अस्ति । विशेषज्ञाः स्मारयन्ति यत् मातापितरः स्मारयन्ति यत् ते शीघ्रमेव स्वबालानां दैनन्दिनजीवने आसनमुद्रां सम्यक् सम्यक् कुर्वन्तु, अपि च महत्त्वपूर्णं, स्वबालानां दीर्घकालं यावत् इलेक्ट्रॉनिक-उत्पादानाम् उपयोगं नियन्त्रयन्तु, तेषां बालकान् बहिः शारीरिक-अभ्यास-कार्यं कर्तुं, पर्याप्तं निद्रां सुनिश्चितं कर्तुं, तेषां नेत्रयोः लाभप्रदं अधिकं भोजनं खादन्तु इति आग्रहं कुर्वन्तु।
स्वस्थप्रौढानां कृते, इलेक्ट्रॉनिक-उत्पादानाम् दूरं स्थित्वा अधिकं व्यायामं कृत्वा अस्माकं नेत्रयोः पालनं अपि करणीयम् ।
उच्चरक्तचापयुक्तस्य समूहस्य कृते अस्माभिः उच्चरक्तचापस्य जटिलताभ्यः नेत्रक्षतिः न भवेत् ।
उच्चरक्तचापस्य बृहत्तमः हानिः तस्य जटिलताभ्यः आगच्छति। दीर्घकालीन अनियंत्रित रक्तचापः विविधजटिलताः भवितुम् अर्हति यथा हृदयरोगः, आघातः, वृक्करोगः च । वस्तुतः उच्चरक्तचापः अपि नेत्रयोः स्वास्थ्याय खतराम् उत्पद्येत । दत्तांशस्य अनुसारं, यदि रक्तचापनियन्त्रणं दुर्बलं भवति तर्हि ७०% रोगिणः धनक्षताः विकसयिष्यन्ति ।
उच्चरक्तचापस्य किं नेत्ररोगः भवितुम् अर्हति ?
अनेकाः उच्चरक्तचापयुक्ताः रोगिणः केवलं स्वरक्तचापं नियन्त्रयितुं औषधं कथं ग्रहीतुं जानन्ति, परन्तु कदापि न चिन्तितवन्तः यत् उच्चरक्तचापः अपि नेत्रक्षतिं कर्तुं शक्नोति, अतः ते कदापि नेत्रक्षतिं जनयितुं शक्नुवन्ति, अतः ते कदापि नेत्ररोगचिकित्सकात् चिकित्सां न अन्विषन्ति वा स्वनेत्रस्य धनस्य परीक्षणं कुर्वन्ति वा।
यथा यथा उच्चरक्तचापस्य प्रगतिः क्षीणा भवति तथा तथा दीर्घकालीनः दीर्घकालीनः उच्चरक्तचापः प्रणालीगतधमनीक्षताः भवितुम् अर्हति । दुर्बल-प्रणालीगत-नियन्त्रणेन सह दीर्घकालीन-उच्च-रक्तचापः उच्च-रक्तचाप-रेटिनोपैथी-रोगस्य कारणं भवितुम् अर्हति, तथा च नेत्रयोः उपकन्जुन्क्टिवल-रक्तस्राव-सूक्ष्म-नेत्रिकी-मध्ये परिवर्तनं भवितुम् अर्हति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .
उच्चरक्तचापात्मकनेत्ररोगस्य निवारणं करणम् .
l उच्चरक्तचापयुक्तानां रोगिणां वार्षिकरूपेण स्वस्य नेत्रनिधिः परीक्षितः भवेत् ।
एकदा उच्चरक्तचापस्य निदानं जातं चेत्, निधिं तत्क्षणमेव परीक्षितव्यम् । यदि कोऽपि उच्चरक्तचापः रेटिनोपैथी न भवति तर्हि फण्डसस्य वार्षिकरूपेण पुनः परीक्षणं करणीयम्, प्रत्यक्षं कोण्टस्कोपिकपरीक्षा च प्रथमं कर्तुं शक्यते । उच्चरक्तचापस्य इतिहासयुक्तानां रोगिणां कृते वर्षत्रयाधिकं यावत्, विशेषतः येषां रक्तचापनियंत्रणं आदर्शं नास्ति, तेषां कृते कोषस्य क्षतानां शीघ्रं ज्ञातुं चिकित्सां च कर्तुं वार्षिकं धनपरीक्षां कर्तुं अनुशंसितम् अस्ति
L उच्चरक्तचापं नेत्ररोगं च निवारयितुं चत्वारि बिन्दुः
यद्यपि उच्चरक्तचापः नेत्रयोः हानिकारकः भवितुम् अर्हति तथापि अत्यधिकं चिन्तां न कुर्वन्तु। यदि अधिकांश उच्चरक्तचापयुक्तानां रोगिणां रक्तचापः आदर्शपरिधिमध्ये स्थिरस्य च अन्तः निर्वाहितः भवति तर्हि उच्चरक्तचापयुक्तनेत्ररोगस्य निवारणं पुनर्प्राप्तिः च तस्य महत्त्वपूर्णः प्रभावः भवति निवारणस्य दृष्ट्या निम्नलिखितचतुर्बिन्दवः टिप्पणीं कर्तुं शक्यन्ते ।
1. रक्तचापस्य नियन्त्रणं करणम् .
शोभन रक्तचाप नियंत्रण निधिक्षतानां प्रकोपस्य दरं न्यूनीकर्तुं शक्नुवन्ति । अतः, एंटी-हाइपरटेन्सिव्-औषधानां उपयोगाय चिकित्सकस्य निर्देशस्य कठोररूपेण अनुसरणं कर्तुं आवश्यकम् अस्ति । औषधस्य अनियमित-उपयोगेन रक्तचापस्य अस्थिरता भवितुम् अर्हति, येन जटिलता-श्रृङ्खला भवति । तस्मिन् एव काले नियमितरूपेण रक्तचापस्य निरीक्षणं कृत्वा रक्तचापस्य स्थितिं शीघ्रमेव अवगच्छन्तु। अनुशंसितं यत् उच्चरक्तचापयुक्ताः रोगिणः प्रतिवर्षं स्वस्य धनस्य जाँचार्थं उपक्रमं कुर्वन्ति।
2. जीवित आदतियाँ 1 .
गुरुवस्तूनि उत्थापयितुं शिरः अवतारयितुं प्रयतस्व, तथा च कोषस्य रक्तवाहिनीषु रक्तस्रावं जनयितुं कब्जं कुर्वन् अत्यधिकं बलं न उपयुञ्जीत
3. आहारस्य प्रति ध्यानं ददातु .
सोडियमस्य मेदस्य च सेवनं सीमितं कर्तुं अधिकं शाकं, फलं, उच्चगुणवत्तायुक्तं प्रोटीनभोजनं च खादन्तु । तदतिरिक्तं धूम्रपानं मद्यं च त्यक्तुं, कार्यस्य विश्रामस्य च सन्तुलनं प्रति ध्यानं दातुं, आहारस्य प्रति ध्यानं दातुं, समुचितरूपेण व्यायामं कर्तुं, पर्याप्तनिद्रां स्थापयितुं, स्थिरं मनोभावं च स्थापयितुं आवश्यकम् अस्ति
4. स्वस्य भारं नियन्त्रयन्तु तथा च अतिवजनं परिहरन्तु
जीवनस्य लघुविवरणानां निपुणतां कृत्वा, स्वस्य अन्तःवस्त्रं, शर्ट-कालरं न बद्ध्वा, भवतः कण्ठं मुक्तं करोति, येन भवतः मस्तिष्कं । पर्याप्तं रक्ताचारं प्राप्तुं शक्नोति
जॉयटेक् स्वास्थ्यसेवा भवतः स्वस्थजीवनस्य गुणवत्तापूर्णानि उत्पादनानि विनिर्माणं करोति। गृहस्य उपयोगं डिजिटल रक्तचापनिरीक्षकाः भवतः उत्तमः भागीदारः भविष्यन्ति।