ई-मेलः : १. marketing@sejoy.com
Please Choose Your Language
चिकित्सा उपकरण अग्रणी निर्माता
गृहम्‌ » ब्लॉग्स् » उद्योग समाचार » रक्तचापं न्यूनीकर्तुं त्रीणि पेयानि

रक्तचापं न्यूनीकर्तुं त्रीणि पेयानि

दृश्य: 0     लेखक: साइट सम्पादक प्रकाशन समय: 2022-05-10 उत्पत्ति: क्षेत्र

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

चिन्तितः उच्चरक्तचापः ?एतानि हृदयस्वास्थ्यकराणि पेयानि आहारस्य मध्ये योजयितुं प्रयतध्वम्।नियमितव्यायामेन स्मार्टभोजनयोजनया च सह मिलित्वा ते उच्चरक्तचापस्य निवारणे नियन्त्रणे च सहायकाः भवितुम् अर्हन्ति ।अत्र कथं इति ।

 未命名的设计 (३७) २.

1. न्यूनवसायुक्तं वा अवसायुक्तं वा दुग्धम्

स्वस्य काचम् दुग्धं प्रति उत्थापयन्तु: अस्मिन् फास्फोरस, पोटेशियम, कैल्शियम च अधिकानि सन्ति-स्वस्थरक्तचापेन सह सम्बद्धाः त्रीणि पोषकाणि-तथा च एतत् विटामिन-डी-सहितं सुदृढं भवति, यत् स्वस्थरक्तचापं प्रवर्धयति इति विटामिनम्।ब्रिटिश जर्नल् आफ् न्यूट्रिशन इत्यस्मिन् प्रकाशितस्य अध्ययनस्य अनुसारं पूर्णवसायुक्तं दुग्धं न्यूनवसायुक्तसंस्करणेन सह अदला-बदलीं रक्तचापं न्यूनीकर्तुं अपि साहाय्यं कर्तुं शक्नोति ।यतो हि पूर्णवसायुक्तेषु दुग्धेषु पाल्मिटिक-अम्लस्य महती मात्रा भवति, यत् रक्तवाहिनीं शिथिलं कुर्वन्ति संकेतान् अवरुद्ध्य रक्तस्य स्वतन्त्रतया प्रवाहं कर्तुं शक्नोतिये धमनयः कठिनाः संकुचिताः च तिष्ठन्ति तेषां कारणेन रक्तचापः वर्धते इति अध्ययनलेखकाः व्याख्यायन्ते ।

 

2. हिबिस्कस चाय

हिबिस्कसचायस्य सेवनेन रक्तचापः महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते, विशेषतः यदा सः किञ्चित् उन्नतः भवति इति जर्नल् आफ् न्यूट्रिशन इत्यस्मिन्  अनुसारम्अध्ययनस्य शोधकर्तारः वदन्ति यत् हिबिस्कसचाये एन्थोसायनिन् इत्यादीनि एण्टीऑक्सिडेण्ट् सन्ति ये रक्तवाहिनीनां क्षतिं प्रतिरोधयितुं साहाय्यं कर्तुं शक्नुवन्ति येन तेषां संकुचनं भवितुम् अर्हति।अनेकेषु जडीबुटीचायमिश्रणेषु हिबिस्कस् भवति, यः उज्ज्वलं रक्तं पक्वं करोति, तीक्ष्णस्वादं च ददाति ।अध्ययनलेखकानां मते भवद्भिः किञ्चित् पिबितुं भवति : ते प्रतिदिनं त्रीणि चषकाणि अनुशंसन्ति।पूर्णलाभं ​​प्राप्तुं षड्निमेषान् यावत् तीव्रं कृत्वा उष्णशीतं वा घूंटं पिबन्तु।

 रक्तचाप निरीक्षक DBP-8189 (1) .

3. दाडिमस्य रसः

यदि त्वं स्वस्य विषये चिन्तितः असि blood pressure , समयः अस्ति यत् भवन्तः अस्य मधुरस्य माणिक्य-लालस्य फलस्य नमस्कारं कृतवन्तः।पोटेशियम इत्यादिभिः हृदयस्वास्थ्यकरैः पोषकैः भारितस्य अनारस्य रसस्य ग्रीनटी अथवा रेड वाइन इत्यस्य एण्टीऑक्सिडेण्ट् क्रियाशीलतायाः त्रिगुणा भवतिअतः एतत् आश्चर्यं नास्ति यत् २०१७ तमे वर्षे चिकित्सकीयदृष्ट्या ध्वनितस्य अध्ययनस्य समीक्षायां ज्ञातं यत् नियमितरूपेण अनारस्य रसस्य सेवनेन रक्तचापः महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते।एकस्मिन् अध्ययने दाडिमस्य रसस्य सेवनेन सिस्टोलिक-रक्तचापः (रक्तचाप-पठने अधिका संख्या) सुधारः अभवत्, यद्यपि प्रतिभागिनः कियत् सप्ताहं यावत् तत् पिबन्ति स्म

 

अधिकविवरणार्थं कृपया पश्यन्तु www.sejoygroup.com इति वृत्तान्तः

स्वस्थ जीवन के लिए संपर्क करें

सम्बन्धित समाचार

सामग्री शून्या अस्ति!

सम्बन्धित उत्पाद

सामग्री शून्या अस्ति!

 NO.365, वुझौ रोड, झेजियांग प्रांत, हांग्जो, 311100,चीन

 सं.502, शुण्डा रोड।झेजियांग प्रान्त, हांगझौ, 311100 चीन
 

QUICK LINKS इति

PRODUCTS इति

WHATSAPP US

यूरोप मार्केट् : माइक ताओ 
+86-15058100500
एशिया एवं अफ्रीका मार्केट: एरिक यू 
+86-15958158875
उत्तर अमेरिका मार्केट: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया मार्केट: फ्रेडी फैन 
+86-18758131106
 
प्रतिलिपि अधिकार © 2023 Joytech Healthcare.सर्वाधिकार सुरक्षित।   साइटमैप  |प्रौद्योगिकी द्वारा leadong.com