ई-मेलः : १. marketing@sejoy.com
Please Choose Your Language
चिकित्सा उपकरण अग्रणी निर्माता
गृहम्‌ » ब्लॉग्स् » दैनिक समाचार एवं स्वस्थ युक्ती » ग्रीष्मकाले रक्तचापः किमर्थं न्यूनः भवति ?

ग्रीष्मकाले रक्तचापः किमर्थं न्यूनः भवति ?

दृश्य: 0     लेखक: साइट सम्पादक प्रकाशन समय: 2022-07-26 उत्पत्ति: क्षेत्र

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

उष्णवायुः स्वेदः

 

ग्रीष्मकाले यदा तापमानं वर्धते तदा मानवद्रवस्य प्रधानवाष्पीकरणं (स्वेदः) अवगाहवाष्पीकरणं (अदृश्यजलं) च वर्धते, रक्तसञ्चारस्य रक्तस्य मात्रा च सापेक्षतया न्यूनीभवति, येन रक्तचापस्य न्यूनता भविष्यति

 

उष्णवायुः रक्तवाहिनीं उत्तेजयति

 

तापविस्तारस्य शीतसंकोचनस्य च सिद्धान्तं वयं सर्वे जानीमः ।अस्माकं रक्तवाहिकाः अपि तापेन सह विस्तारिताः संकुचिताः च भविष्यन्ति ।यदा उष्णं भवति तदा रक्तवाहिनीनां विस्तारः भविष्यति, रक्तसञ्चारः त्वरितः भविष्यति, रक्तवाहिनीभित्तिषु रक्तप्रवाहस्य पार्श्वचापः न्यूनीभवति, अतः रक्तचापः न्यूनीभवति

 

अतः रक्तचापः तुल्यकालिकरूपेण न्यूनीकृतः अस्ति, उच्चरक्तचापयुक्ताः रोगिणः अद्यापि शिशिरस्य समानमात्रायां औषधानि सेवन्ते, येन न्यूनरक्तचापः सुलभः भवति

 

किं ग्रीष्मकाले न्यूनरक्तचापः साधु वस्तु अस्ति ?

 

ग्रीष्मकाले आकस्मिकं रक्तचापस्य न्यूनता साधु वस्तु इति मा मन्यताम्, यतः मौसमस्य कारणेन रक्तचापस्य न्यूनता केवलं लक्षणं भवति, तथा च रक्तचापः कदाचित् उच्चः न्यूनः वा भवति, यत् अधिकभयानकरक्तचापस्य उतार-चढावस्य अन्तर्गतं भवति .उच्चरक्तचापयुक्ताः जनाः मस्तिष्कस्य थ्रोम्बोसिस्, कोरोनरी हृदयरोगः, ह्दयस्नायुः इत्यादयः उच्चरक्तचापरोगाणां प्रवणाः भवन्ति, परन्तु यदा रक्तचापः अत्यधिकः भवति तदा मस्तिष्के अपर्याप्तं रक्तप्रदायः, समग्रशरीरस्य दुर्बलता, तथा च मस्तिष्कस्य रोधगलनस्य अथवा एनजाइना पेक्टोरिस् इत्यस्य आक्रमणं अपि जनयति ।

 

नियमितरूपेण दबावमापनं कुञ्जी अस्ति!

 रक्तचापनिरीक्षणम्

उच्चरक्तचापस्य ग्रीष्मकालीनौषधस्य समायोजनस्य आवश्यकता अस्ति वा ?प्रथमं नियमितरूपेण रक्तचापं मापनं कृत्वा स्वस्य रक्तचापस्य परिवर्तनं अवगन्तुं शक्यते ।

 

यदा ग्रीष्मकालः आगच्छति, विशेषतः यदा तापमानस्य महती वृद्धिः भवति तदा रक्तचापमापनस्य आवृत्तिः समुचितरूपेण वर्धयितुं शक्यते ।

 

तदतिरिक्तं रक्तचापस्य मापनकाले निम्नलिखितबिन्दुषु विशेषं ध्यानं ददातु : १.

 

  1. मानवस्य रक्तचापः २४ घण्टेषु 'द्वौ शिखरौ एकः उपत्यका च' दर्शयति ।सामान्यतया ९:०० ~ ११:०० तः १६:०० ~ १८:०० पर्यन्तं शिखरद्वयं भवति ।अतः रक्तचापस्य चरमकाले द्विवारं, अर्थात् एकवारं प्रातःकाले एकवारं अपराह्णे च रक्तचापस्य शिखरकाले मापनं शस्यते ।

 

  1. प्रतिदिनं रक्तचापस्य मापनकाले समानसमयबिन्दौ शरीरस्य स्थितिः च ध्यानं ददातु;तत्सह, तुल्यकालिकरूपेण शान्तावस्थायां भवितुं ध्यानं दत्तव्यं, बहिः गत्वा भोजनानन्तरं वा आगत्य तत्क्षणमेव रक्तचापं न गृह्णीत

 

  1. अस्थिररक्तचापस्य सन्दर्भे प्रातः १० वादनस्य समीपे, अपराह्णे वा सायं वा शयनागमनात् पूर्वं च चतुर्वारं रक्तचापस्य मापनं करणीयम् ।

 

  1. सामान्यतया समायोजनात् पूर्वं ५ ~ ७ दिवसान् यावत् रक्तचापस्य निरन्तरं मापनं करणीयम्, तथा च समयबिन्दुनानुसारं अभिलेखाः करणीयाः, तथा च रक्तचापस्य उतार-चढावः भवति वा इति निर्धारयितुं निरन्तरं तुलना कर्तुं शक्यते

 

भवता मापितस्य रक्तचापस्य दत्तांशस्य अनुसारं वैद्यः निर्णयं करिष्यति यत् भवता औषधानां समायोजनस्य आवश्यकता अस्ति वा इति ।वयं यथाशीघ्रं रक्तचापस्य मानकं प्राप्तुं प्रयत्नशीलाः स्मः, परन्तु तत् द्रुतगत्या रक्तचापस्य न्यूनीकरणस्य बराबरं न भवति, अपितु सप्ताहेषु वा मासेषु वा रक्तचापस्य मानकपरिधिं प्रति मध्यमं स्थिरं च समायोजनं भवति

 

अत्यधिकं रक्तचापस्य उतार-चढावं निवारयन्तु!

 

आदर्श रक्तचापस्य स्थितिं स्थापयितुं वयं सद्जीवनाभ्यासान् विना कर्तुं न शक्नुमः ।निम्नलिखितविषयेषु विशेषं ध्यानं ददातु : १.

 

पर्याप्त आर्द्रता

 

ग्रीष्मकाले स्वेदः अधिकः भवति ।यदि भवन्तः समये जलस्य पूरकं न ददति तर्हि शरीरे द्रवस्य मात्रां न्यूनीकरिष्यति, रक्तचापस्य उतार-चढावः च भवति ।

 

अतः मध्याह्नात् ३ वा ४ वा वादनपर्यन्तं बहिः गन्तुं परिहरन्तु, जलं स्वेन सह नेतव्यं वा समीपे जलं पिबन्तु, तथा च यदा स्पष्टतया तृष्णा भवति तदा एव जलं न पिबन्तु।

 

सुनिद्रा

 

ग्रीष्मकाले उष्णं भवति, मशकैः दष्टं सुलभं भवति, अतः सुनिद्रा सुलभा भवति ।उच्चरक्तचापयुक्तानां जनानां कृते दुर्बलविश्रामः रक्तचापस्य उतार-चढावस्य कारणं, रक्तचापनियन्त्रणस्य कठिनतां वर्धयितुं वा हृदयरोगस्य मस्तिष्कस्य च रोगानाम् आरम्भं जनयितुं सुलभं भवति

 

अतः रक्तचापस्य स्थिरतां निर्वाहयितुम् उत्तमनिद्राभ्यासाः, उपयुक्तं निद्रावातावरणं च अतीव महत्त्वपूर्णम् अस्ति ।

 

उपयुक्त तापमान

 

ग्रीष्मकाले तापमानं अधिकं भवति, बहवः वृद्धाः जनाः तापस्य प्रति संवेदनशीलाः न भवन्ति ।ते प्रायः उच्चतापमानकक्षेषु तापं न अनुभवन्ति, येन लक्षणरहितं रक्तचापस्य उतार-चढावः भवति, हृदय-मस्तिष्क-रोगाणां आक्रमणानि अपि भवन्ति

 

केचन युवानः अपि सन्ति ये आन्तरिकतापमानं विशेषतया न्यूनं भवतु इति समायोजयितुं रोचन्ते, बहिः तापमानं च उष्णं भवति ।शीत-उष्णयोः स्थितिः अपि रक्तवाहिनीनां संकोचनं वा शिथिलतां वा कर्तुं सुलभं भवति, यस्य परिणामेण रक्तचापे महती उतार-चढावः भवति, दुर्घटना अपि भवति

 

स्वस्थ जीवन के लिए संपर्क करें

सम्बन्धित समाचार

सामग्री शून्या अस्ति!

सम्बन्धित उत्पाद

सामग्री शून्या अस्ति!

 NO.365, वुझौ रोड, झेजियांग प्रांत, हांग्जो, 311100,चीन

 सं.502, शुण्डा रोड।झेजियांग प्रान्त, हांगझौ, 311100 चीन
 

QUICK LINKS इति

PRODUCTS इति

WHATSAPP US

यूरोप मार्केट् : माइक ताओ 
+86-15058100500
एशिया एवं अफ्रीका मार्केट: एरिक यू 
+86-15958158875
उत्तर अमेरिका मार्केट: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया मार्केट: फ्रेडी फैन 
+86-18758131106
 
प्रतिलिपि अधिकार © 2023 Joytech Healthcare.सर्वाधिकार सुरक्षित।   साइटमैप  |प्रौद्योगिकी द्वारा leadong.com