नूतनाः कोविड्-१९ वायरस-उपभेदाः भूमण्डलस्य व्याप्ताः सन्ति । हृदयरोगयुक्ताः जनाः, सेरेब्रोवास्कुलर-रोगाः च युक्ताः जनाः कोविड्-१९ विषाणुना आक्रमणं कर्तुं सुलभाः सन्ति । विशेषज्ञाः वदन्ति यत् Covid-19 अस्माभिः सह दीर्घकालं यावत् सह-अस्तित्वं करिष्यति, ततः उत्तमाः दैनिकाः आदतयः अस्माकं शरीरस्य स्वास्थ्याय बहु साहाय्यं कुर्वन्ति।
एकं लिफ्टं प्राप्नुवन्तु। भवन्तः दन्तं ब्रशं कृत्वा एकं पादं उत्थापयन्तु। 60. गणयन्तु अन्यपदेन सह पुनः पुनः कुर्वन्तु। अयं लघु व्यायामः न केवलं भवतः संतुलनं सुधरयति, यत् भवतः वयसि यथा पतति तथा निवारणाय अत्यावश्यकं भवति, अपितु सुनिश्चितं करोति यत् भवतः दन्तचिकित्सकस्य अनुशंसा करोति तत् द्वौ निमेषौ भवतः ब्रशं करोति।
मत्स्यं व्यञ्जनं कुरुत। सप्ताहे न्यूनातिन्यूनं द्विवारं मेनूमध्ये मत्स्यं स्थापयन्तु। 'वयं जानीमः यत् ये जनाः प्रत्येकं सप्ताहे मत्स्यस्य अनेकाः सेवकाः खादन्ति ते अधिककालं जीवन्ति, तेषां जनानां अपेक्षया न्यूनहृदयरोगः भवति,' इति एण्डर्सेन् वदति। साल्मन, झील ट्राउट्, ट्यूना, फ्लोण्डर च उच्च-ओमेगा-३ वसाम्लानां न्यून-पार्सरी-स्तरस्य च मध्ये उत्तमं संतुलनं प्रहरन्ति । तथापि यदि भवान् गर्भवती अस्ति तर्हि मत्स्यं शंखमत्स्यं च सप्ताहे कुलम् 12 औंसपर्यन्तं सीमितं कुर्वन्तु। मकरः, खड्गमत्स्यः, राजा मकरलः, टिलेफिशः च परिहरन्तु, येषु पारा उच्चस्तरः भवति ।
चिप्स खातं कुर्वन्तु। प्रतिसप्ताहं, एकं संसाधितं भोजनं बहिः क्षिपन्तु -- कुकीज, पटाखा, अथवा आलूचिप्स, तथा च तस्य स्थाने सेब, रक्तमरिचम्, अन्यं फलं वा शाकं वा स्थापयन्तु। 'फलशाकानाम् एकं रङ्गिणं सरणीं खादित्वा भवतः रक्तचापं न्यूनीकरिष्यते तथा च भवतः वजनं न्यूनीकर्तुं साहाय्यं भविष्यति,' इति वदति होली एस एण्डर्सन, एमडी, हृदयरोगविशेषज्ञः, न्यूयॉर्क-प्रेस्बिटेरियन् अस्पताल्/वेल् कॉर्नेल मेडिकल महाविद्यालये चिकित्साशास्त्रस्य एसोसिएट् प्रोफेसरः च। एते एण्टीऑक्सिडेण्ट्-समृद्धानि खाद्यानि भवतः शरीर-युद्ध-रोगस्य अपि साहाय्यं करिष्यन्ति इति सा वदति ।
एक इंच को चिन्च करें। वयं सर्वे भार-प्रवृत्ताः स्मः, परन्तु उत्तमं स्वास्थ्यं यत् भवतः तौलनं किं भवति तस्मात् न्यूनम् अस्ति यत् भवन्तः स्वस्य मेखलां कियत् इञ्चं कठिनं कर्तुं शक्नुवन्ति। भवतः मध्यभागे यत् मेदः उपविशति तत् सर्वाधिकं भयङ्करं प्रकारम् अस्ति। विशेषज्ञाः वदन्ति यत् 34.5 इञ्चस्य कटिप्रमाणस्य स्त्रियाः कृते लक्ष्यं भवति, परन्तु केवलं एकं वा द्वौ वा इञ्चं वा द्वौ वा उड्डीय मधुमेहस्य, हृदयरोगस्य, अन्यस्वास्थ्यसमस्यायाः च कृते भवतः जोखिमं न्यूनीकर्तुं शक्नोति। स्वस्य कटिरेखायाः छटां कर्तुं शर्करां न्यूनं खादन्तु, शारीरिकं क्रियाकलापं च वर्धयितुं शक्नुवन्ति ।
पदं पदानि स्थापयन्तु। स्वास्थ्यविशेषज्ञाः वदन्ति यत् प्रतिदिनं १०,००० सोपानानि -- मोटेन पञ्च माइलाः -- मेदः छटाकरणस्य जादूसङ्ख्या अस्ति तथा च द्वितीयप्रकारस्य मधुमेहस्य निवारणार्थं जादूसङ्ख्या अस्ति।
तावत् दूरं गन्तुं समयः नास्ति ? प्रतिदिनं केवलं २,००० चरणानि योजयित्वा महत् अन्तरं कर्तुं शक्यते । एकदा भवन्तः २,००० प्रहारं कृत्वा अन्यं २,००० योजयन्तु -- तथा च चलने एव स्थापयन्तु। एकं पेडोमीटर् धारयन्तु यदा वयं पार्किङ्गस्थानात् कार्यालयं प्रति गच्छामः। प्रातःभोजनस्य रात्रिभोजनस्य च अनन्तरं भ्रमणं कुर्वन्तु।
गृहस्थचिकित्सायन्त्राणि . कोविड्-१९ अस्माकं स्वस्य कृते वैद्यः भवितुम् अस्मान् साहाय्यं कृतवान्। डिजिटल थर्मामीटर 1 ., अवरक्त . तापमापक 1 ., रक्तचाप निरीक्षक एवं 1 . नाडी-आक्सीमीटर्-मात्रं गृहे एव स्थापयितव्यम् | अस्माकं मूलभूतशारीरिकस्थितेः कृते अस्माकं स्वकीयनिरीक्षणार्थं