पोटेशियम-समृद्धाः कदलीफलाः रक्तचापं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति
एते पोर्टेबलाः, सुलभ-पील-फलानि सोडियम-रूप्यकेषु न्यूनानि सन्ति तथा च ते पोटेशियमस्य उत्तमः स्रोतः अपि सन्ति, ये रक्तचापं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति, स्टेफनी डीन, आरडी, डल्लास-नगरस्य बेलर-विश्वविद्यालयस्य चिकित्सा-केन्द्रस्य, यत् भवन्तं उपरि पूरयति,' हिग्गिन्स् वदति।
दधि 100 कृते आवश्यकं कैल्शियमं प्रदाति। सामान्यरक्तचापदधिः
कैल्शियमस्य उत्तमः स्रोतः अस्ति — साधारणस्य, न्यूनवसायुक्तस्य दधिस्य ८ औंसस्य सेवां ४१५ मिलीग्रामं प्रदाति, एनआईएच-पर्यन्तं, वयस्कस्य अनुशंसितस्य दैनिकमूल्यस्य प्रायः एक-तृतीयभागः कैल्शियम-अभावः उच्चरक्तचापस्य योगदानं दातुं शक्नोति इति हार्वर्ड-स्वास्थ्यस्य सूचना अस्ति ।
लवण-रहित-मसालाः
भवतः भोजने मसालानि योजयित्वा स्वादं योजयन्तु यत् भवतः उपयोगं भवतः लवणस्य परिमाणं कटयितुं साहाय्यं कर्तुं शक्नोति। परन्तु यद्यपि किराणां भण्डारे उपलब्धानां मसालानां मिश्रणानां बहवः भवतः व्यञ्जनेषु स्वादं योजयितुं शक्नुवन्ति, तदा ते प्रायः सोडियमस्य न्यूनाः न भवन्ति । पूर्वनिर्मितमिश्रणस्य उपयोगस्य स्थाने, ताजाः वा शुष्काः ओषधयः मसालाः च एकत्र क्षिप्त्वा रक्तचापं न्यूनीकर्तुं भवतः स्वस्य मसालीकरणं कुर्वन्तु, येषु लवणं नास्ति
दालचीनी भवतः करणाय सहायकं भवेत्। रक्तचाप
दालचीनी, स्वादिष्टं भवति तथा च स्वास्थ्यलाभानां संख्यायाः सह सम्बद्धस्य अतिरिक्तं, भवतः रक्तचापस्य न्यूनीकरणे अपि सहायकं भवितुम् अर्हति, जर्नल् आफ् उच्चरक्तचापस्य अप्रैल २०२१ तमे वर्षे प्रकाशितस्य अध्ययनस्य अनुसारम्।
पोटेशियम-युक्तः श्वेत-आलूकः न्यूनतया सहायं कर्तुं शक्नोति । रक्तचापः
विनयशीलः इडाहो आलूकः प्रायः दुष्टं रैपं प्राप्नोति, परन्तु यदा सम्यक् सज्जः भवति तदा तत् पोटेशियमस्य महान् स्रोतः भवितुम् अर्हति, यत् भवतः रक्तचापस्य न्यूनीकरणे सहायकं भवितुम् अर्हति आलू अपि न्यून-सोडियम-भोजनं, तन्तुस्य च उत्तमः स्रोतः भवति, अपि च ते मेदः- तथा कोलेस्टेरोल्-रहिताः सन्ति ।
अधिकसूचनार्थं कृपया पश्यन्तु । www.sejoygroup.com .